心经开示网
标题

般若波罗蜜心经梵文版

来源:心经开示网作者:杨炜凯时间:2018-11-14 19:05:41
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。

心经梵文及全文:

般若波罗蜜心经梵文版

प्रज्ञापारमिताहृदयसूत्रं ॥

prajñāpāramitā-hṛdaya-sūtraṃ

般若 波罗蜜多 心 经

॥ नमः सर्वज्ञाय ॥

namaḥ sarvajñāya .

(归命一切智者)

आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।

ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .

观 自在 菩萨 行深 般若波罗蜜多 时 照见

पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।

pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .

五 蕴 皆空 度一切苦厄

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।

iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .

(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色

एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।

evameva vedanā saṃjña saṃskāra vijñānāni .

〔后〕 受 想 行 识 亦复如是

इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .

(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减

तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni .

是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识

न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।

na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .

无 眼 耳 鼻 舌 身 意

न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .

无 色 声 香 味 触 法

न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातुः ।

na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .

无 眼界 乃至 无 意识界

न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः ।

na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ .

(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)

तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।

tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇaḥ .

以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ .

无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘

त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .

三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提

तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायासुक्तो मन्त्रः ।

tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro 'nuttara-mantro 'samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ .

故 知 般若波罗蜜多 是大神咒 是大明咒 是无上咒 是无等等咒 能除一切苦 真实 不虚 故说般若波罗蜜多咒

तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .

即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃

相关推荐
热点栏目
推荐阅读
以防未然 以防未然

以防未然成语名称以防未然成语拼音yǐ fáng wèi rán成...

仪表堂堂 仪表堂堂

仪表堂堂成语名称仪表堂堂成语拼音yí biǎo táng tán...

以防不测 以防不测

以防不测成语名称以防不测成语拼音yǐ fáng bù cè成...

仰之弥高 仰之弥高

仰之弥高成语名称仰之弥高成语拼音yǎng zhī mí gāo成...

1997年9月3日出生的人五行缺 1997年9月3日出生的人五行缺

1997年9月3日出生的人五行缺什么?...

最新文章
惟有南来无数雁,和明月、 惟有南来无数雁,和明月、

惟有南来无数雁,和明月、宿芦花。古诗原文[挑错/...

惟德动天,无远弗届。满招 惟德动天,无远弗届。满招

惟德动天,无远弗届。满招损,谦受益,时乃天道。...

惟有春风最相惜,殷勤更向 惟有春风最相惜,殷勤更向

惟有春风最相惜,殷勤更向手中吹。古诗原文[挑错/...

惟有主,则天地万物自我而 惟有主,则天地万物自我而

惟有主,则天地万物自我而立;必无私,斯上下四旁...

惟有今宵,皓彩皆同普。 惟有今宵,皓彩皆同普。

惟有今宵,皓彩皆同普。古诗原文[挑错/完善]出自宋...

惟心会而不可口传,可神通 惟心会而不可口传,可神通

惟心会而不可口传,可神通而不可语达。...

惟德动天,无远弗届。 惟德动天,无远弗届。

惟德动天,无远弗届。...

惟有今宵,皓彩皆同普。_1 惟有今宵,皓彩皆同普。_1

惟有今宵,皓彩皆同普。古诗原文[挑错/完善]出自 宋...

惟君子安贫,达人知命。 惟君子安贫,达人知命。

惟君子安贫,达人知命。...

惟德动天,无远弗届。满招 惟德动天,无远弗届。满招

惟德动天,无远弗届。满招损,谦受益,时乃天道。...

手机版 网站地图